बुधवार, 12 जून 2019

संस्कृतकाव्यशास्त्रेऽलंकारविषयकपरम्परा


               

संस्कृतकाव्यशास्त्रे षड्सम्प्रदायास्सन्ति । रस-अलङ्कार-रीति-वक्रोति-ध्वनि-औचित्याः इति । तेषु अलङ्कारस्योद्भवं भामहेन कृतम् । अलङ्कार विषये  मम्मट वक्ति-
                             
उपकुर्वन्ति तं सन्त[i]  
  
काव्यशास्त्रस्येतिहासे रससिद्धान्तपश्चात्  अलङ्कारसिद्धान्त एव प्रामुख्यं भजते । भरतमनु काव्यशास्त्राचार्येषु भामह एव विशिष्टः । ग्रन्थः काव्यालङ्कारनाम्ना प्रथितः ।भामहदण्ड्युद्भटप्रभृतय आचार्या रसं प्राधान्येन नट्यविषयं मत्वा अन्येषु काव्येषु  अलङ्काराणां प्राधान्यं प्रकल्पितवन्तः । काव्येषु अलङ्कारा  एव  अङिगत्वेन प्राधन्येन च  प्रतिपाद्य तैः रसादयो अलङकारणामङ्गरुपेण उपरकाररुपेण च साधिताः । तथा चोक्तं भामहेन-

      न कान्तमपि निर्भूषं विन कान्तमपि निर्भूषं विभाति वनिताननम् ।।[ii]

अर्थात सुन्दरमपि ललनामुखं भूषणैर्विना यथा न शोभते, तथैव सरसकाव्यस्य शोभा  अलङ्काररैव सम्पाद्यते । रसभावादीनामन्तर्भावोऽलङ्कारेषु एव स्वीकृत्य असौ काव्येषु अलङ्काराणामङ्गित्वं रसानाञ्च अङ्गभावं प्रतिपदितवान् ।भामहान्तर  प्रायशः कर्वे आचार्यः काव्येषु अलङकारतत्वस्य प्राधान्यं  तावतकालपर्यन्तं स्वीकुर्वन्तो दरीदृश्यते यावद् आनन्दवर्धनो ध्वनितत्वं सहित्यशास्त्रे प्रतिष्ठाप्य तं ध्वनिं काव्यास्याऽऽत्मत्वेन संस्थापितम् । इत्थमलङ्कारवादिभिराचार्यैः  काव्येषु  अलङ्कारतत्वस्य  प्राधान्यं प्रतिपादितं । काव्येषु  सौन्दर्यस्य रमणीयताय़ाश्त सर्वाण्येव तत्वानि अलङ्कारपदवाचकानि भवन्तीति तेषां मतम् । अत एव काव्यशास्त्रस्य विवेच्यतत्वेषु अलङ्कारतत्वमतिमहत्वपूर्णमस्ति ।

           काव्यसमालोचनोपक्रमोऽलङ्कारविवेचनप्रभवः । अलङ्काराश्च काव्यस्याऽनिवार्योपकरणानि तत्र च प्रमुखानि सौन्दर्याधायकतत्वानि परिगणितानि । अलङ्काराणां समुचितगहनमीमांसाकरणाद् वक्रोक्त्यलङ्कारस्य समुद्भवो बभूव ।  तस्माच्च वक्रोक्तिसम्प्रदायः प्रावर्तते । अनेकेलङ्कारा वाच्यादतिरिक्तं कञ्चिदन्यमर्थमपि बोधयन्ति । यथा  दीपकपर्यायोक्ततुल्ययोगितासमासोक्त्यप्रस्तुतप्रशंसादयोऽलङ्काराः । अयमन्योऽर्थः प्रतीमान एव यस्माच्च ध्वनिसम्प्रदायः प्रावर्तेत । एवञ्च काव्यसमालोचनसिद्धान्तानां मूलकारणमलङ्कारः एव  अतः समालोचनविद्यायाः शास्त्रस्य चाऽलङ्कारशास्त्रमिति नामकरणं समुचितमेव ।

            अलङ्कारशास्त्रस्य लक्ष्यमानेषु ग्रन्थेषु भरतमुनेर्नाट्यशास्त्र प्रथमम् । तत्र नाट्ये  प्रयोज्यानि भूषणाक्षसंघातादीनि षटित्रंशल्लक्षणानि आशीराक्रन्दकपटप्रभृतयः त्रयस्त्रिंशन्नाट्याकृतयश्च प्रतिपादिताः । भूषणाक्षरसंघातौ शोभोदाहरणे तथा । षटित्रंशल्लक्षणान्येवं  काव्यबन्धेषु निर्दिशेत[iii] इति  । अत्र काव्यशब्दो  परममीति  लक्षणानि नाट्यालङ्कतीश्च गुणालङ्कारयोरन्तर्भावं  प्रतिपादयतः  साहित्यदर्पणकारस्य विश्वनाथस्य एषां च  लक्षणनाट्यकाराणां समान्यत एकत्वेऽपि भेदेन  व्यपदेशो गङ्ङलिकाप्रवाहेण । एषु    केषाच्चिद् गुणालङ्कारभानवसन्ध्यङ्ग विशेषान्तर्भावेऽपि नाट्ये  प्रयत्नतः कर्तव्यत्वाद् विशेषोक्तिः । इति वचनेन प्रतीयते । भरतेन पुनः उपमा रुपकं चैव दीपकं यमकं  तथा इत्युपमादयः  स्पष्टोऽलङ्कारशब्देनाभिहिताः ।  एवं  नाट्यशास्त्रे  चतुर्णामेवोल्लेखः । तत्रोपमारुपकदीपकानि सादृश्याभेदेप्रधानानां पश्चाद् विकसतामर्थालङ्काराणां  यमकं च शब्दालङ्काराणां बीजन्युपलक्षणानि वा मन्तु शक्यन्ते । किञ्च भूषणादिलक्षणेभ्योपि पश्चान्तनाम् अलङ्काराणं विकासो मन्यते   भारतादर्वाचीनैराङ्कारिकैः पश्चाद् हेतू-संशय-दृष्टान्त-निदर्शन-गुणातिशयार्थापत्ति लेशप्रभृतीना लक्षणानि तत्तन्नामभिरलङ्कारत्वेन स्वीकृतानि ।

     भूषणार्थक अलं पूर्वकात् कृ धातो  अलङ्क्रियतेऽनेन  अलङ्करोति वेति  निर्वचने करणे भावे वाऽर्थे घञ् प्रत्यये सति अलङ्कारपदं निष्पद्यते । भावे तु  अलङ्कृतिरलङ्कारः इति काव्यसौन्दर्यपदवाचकमेव । अस्मिन्नर्थे शब्दोऽयं व्यापकत्वं धारयति । यथोक्तं वामनाचार्येण- ‘’अलङ्कृतिरलङ्कारः ‘’  करणव्युत्पत्यापुनरलङ्कारशब्दोऽयमुपमादिषु वर्तते।[iv] यद्यपि  वेद-ब्राह्मणोपनिषद्-निरुक्त-व्याकरणग्रन्थेषु अलङ्कारनिर्वचनस्य संकेतः प्राप्यते, उदाहरणानि चोपलभ्यन्ते, तथापि तदानीन्तनयुगे कश्चिदलङ्कारशास्त्रीयो ग्रन्थः आसीदिति निश्चिरुपेण कथयितुं न शक्यते । साहित्यशास्त्रीयग्रन्थेषु सौन्दर्याभिधायकतत्वरुपेण अलङ्कारपदप्रयोगः सुस्पष्टरुपेण भरतमुनिविरचिते नाट्यशास्त्रग्रन्थे दृश्यते। भरतकृतनाट्यशास्त्रमेव प्राचीनतमो ग्रन्थो यत्र अलङ्काराणां शास्त्रीय विवेचनं विद्यते । तत्र चत्वारोऽङकारा निरुपिताः । यथा-

                 उपमारुपकं चैव दीपकं यमकं तथा ।
                 अलङ्कारास्तु विज्ञेयश्चत्वारो नटकाश्रयाः।।[v]

                           भामहमारभ्यालङ्काराणां संख्या  वर्धते ।  भामहस्य  काव्यालङ्कारे ३९  अलङ्काराः स्वीकृताः, रसादयो रसवदाद्यलङ्कारत्वेनैव मताः । दण्डिनः  कव्यादर्शे  चित्रानुप्रासयमकादिशब्दालङ्कारेभ्योऽतिरिक्ताः  ३५ अर्थालङ्कारा निरुपिताः । उद्भटस्य काव्यालङ्कारसंग्रहे  षटसु वर्गेषु  ४१ अलङ्कारा प्रतिपदिताः ।  भोजेन श्रृंगारप्रकाशस्य दशमें प्रकाशे ७२ अलङ्काराः कथिताः  तत्र   ‘’ये शब्दमेव व्युत्पत्या भूषयन्ति ये  शब्दालङ्काराः’’[vi] इति लक्षणं विधाय जाति-गति-वृत्ति-घटना-मुद्रा-च्छाया-युक्ति-उक्ति-भणिति-पणिति-श्रव्यत्व-प्रेक्ष्तव-अभिनेयत्व-अध्येत्व-वाकोवाक्य-प्रश्नोत्तर-प्रहेलिका-गूढ-चित्र-श्लेष—यमक-अनुप्रासरुपाः चतुर्विशतिः शब्दालङ्काराः ‘’अर्थमेव ये व्युत्पत्या भूषयन्ति तेऽर्थालङ्काराः’’[vii] इति  लक्षणं निर्माय- जाति सूक्ष्म-सार-समाहितभाव-विभावना-हेतू-अहेतु-सम्भव-विरोध-दृश्टान्त-व्यतिरेक-अन्योन्य-परिवृत्ति-मीलित-वितर्क-स्मरण-भ्रान्ति-उपमान-अनुमान-अर्थापत्ति—अभाव-आगम-प्रत्यक्षरुपाः चतुर्विशतिरर्थालङ्काराः ‘’शब्दविशेषद्वारकोऽर्थविशेषो येषु प्रतीयते ते उभयालङ्काराः[viii] ‘’ इति  लक्षणं कृत्वा उपमा-रुपक-साम्य-संशय-समाधि-समासोक्ति-सहोक्ति-समुच्चय-तुल्ययोगिता-लेश-अपह्नुति-अप्रस्तुतप्रसंशा-उत्प्रेक्षा-अर्थान्तरन्यास-दीपक-परिकर-क्रम-पर्याय-अतिशय-आक्षेप-विशेष-श्लेष-भाविक- संसृष्टिरुपाश्चतुर्विशंतिरुभयालङ्काराश्च भोजेन निरुपिताः । ततो मम्मटः काव्यप्रकाशे अनुप्रास-यमक-पुनरुक्तवदाभास- वक्रोक्ति-चित्ररुपान, शब्दालङ्कारान निरुप्योपमाप्रभृतीन्  एकषष्टिम्  अर्थालङ्कारान् न्यरुपयद् यत्र संसृष्टिसंकरावपि वर्तते । एवमपप्यदीक्षितं यावदर्थालङ्काराणां संख्या  शताधिका जाता । पण्डितराजेन सप्ततिरेवार्थालङ्काराः स्वीकृताः । नागेशभट्टेन  काव्यप्रकाशनिरुपितेषु एकषष्टावेव  अर्थालङ्कारेषु तदतिरिक्तानामलङ्काराणां यथा संभवमन्तर्भावः साधितः । एवमर्थालङ्कारसंख्यास्वेव  भूयान् विकासः काव्यशास्त्रे परिलक्ष्यते शब्दालङ्कारारास्तु पुनरुक्तवदाभास-अनुप्रास-यमक-श्लेष-वक्रोक्ति-भषासम-चित्रप्रहेलिकारुपेण परिगणिता एव भेदा विकसिताः ।
                      तत्रापि  चित्रप्रहेलिकयोः  अलङ्कारत्वमेव ध्वनि-वदिभिर्निरस्तम् । वस्तुतोऽर्थालङ्काराणामनन्ता भेदाः संभवन्ति । उक्तिवैचित्ररुपा अलङ्कारा भवन्ति । अतएव  ध्वन्वालोके ध्वन्यालोके ध्वन्यभाववादिनां मतस्य प्रतिपादने  ध्वनिकृता वाग्विकल्पामानन्त्येनालङ्काराणाम्  आनन्त्यं सूचितम् ।
                            ‘’ मुखं चन्द्र इव ’’  इत्यत्रोपमा, मुखं चन्द्रः इत्यत्र रुपकं मुख चन्द्रश्च प्रकाशते इत्यत्र मुखचन्द्रयोः प्रस्तुतत्वे प्रकाशनरुपेनैकेन धर्मेण सम्बन्धात् तुल्ययोगिततेत्यादिरुपेणोक्ति प्रकाराणां भेदेनाङ्कारभेदः स्फुट एव ।
                        भामहमनुसृत्य अन्येऽपि अलङ्कारपक्षपातिन आचार्याः स्व-स्व ग्रन्थे अलङ्काराणां विशदं विवेचनं कृतवन्तः, अथ च काव्येषु अलङ्काराणां  अनिवार्यतया स्थितिः तैः  प्रतिपादिता । रुद्रटेन भावनाम्नि अलङ्कारे सर्वस्यापि प्रतीयमानार्थस्यान्तर्भावं विधाय अलङ्कार एव काव्यस्य  प्राणत्वेन निर्धारितः । अत एव आचार्यरुय्यकः अलङ्कारसर्वस्य ‘’ इत्यस्मिन्  ग्रन्थे कथयति-
‘’ इह तावद् भामहोद्भटप्रभृतयश्चिचरन्तनालङ्कारिकाः प्रतीयमानार्थं वाच्योपस्कारक-तयालङ्कारपक्षनिक्षिप्तं मन्यते । रुद्रटेन तु  भावालङ्कारो वाच्योपस्कारत्वेननोक्तः । उत्प्रेक्षा तु स्वमेव प्रतीयमाना कथिता । रसत्प्रेयः प्रभृतौ तु रसभावादिर्वाच्यशोभाहेतुत्वेनोक्तः । तदित्थं त्रिविधमपि प्रतीयमानमलङ्कारतया ख्यापितमेव । वामनेन तु सादृष्यनिबन्धनाया लक्षणाया वक्रकोक्तियलङ्कारत्वे ब्रुवता कश्चित् ध्वनिभेदोऽलङ्कारतयैयोक्तः । केवलं गुणविशिष्टपदरचनात्मिका रीतिः काव्यत्मत्वेनोक्ता । उद्भटादिभिस्तु गुणालङ्काराणां प्रायशः साम्यमेव सूचितम् । तदेवमलङ्कारा एव काव्ये प्राधानमिति प्राच्यानां मतम्[ix] ‘’  
               उपर्युक्तविवेचनेन निष्पद्यते यदलङ्कारवादिभाराचार्यैः काव्येषु अलङ्कारस्यैव प्राधान्यं स्वीकृतम् । ते काव्येषु अलङ्कारनमेवाङ्गिनं प्रतिपाद्य तं  महत्तमं तत्वं प्रत्यपादयन् ।भामह-दण्डयुदभट-रुद्रट-वामनादय आचार्या रसस्य  प्राधान्यमुपेक्ष्य अलङ्काराणां प्रामुख्यमङ्गीकृतवन्तः । तैरलङ्कारा एव काव्यसर्वस्वमित्यपि उद्घोषितम् । काव्यशरीरमलङ्कारैरेव  अलङ्क्रियते । अलङकाराः काव्यसौन्दर्यस्योत्कर्षहेतवः काव्यशोभादायकधर्माश्च सन्ति ।
                                                                    इत्यलम्   


                                                                                             शिव  त्रिपाठी            
                                                                                            शोध्रछात्र (व्याकरणविभाग)

[i] काव्यप्रकाश (प्र.उ.)
[ii] काव्यालंकार
[iii]  ना.शा १७अ.१-५
[iv][iv] काव्यालङ्कारसूत्रवृत्ति
[v][v] नाट्यशास्त्र
[vi] श्रृंगारप्रकाश (द.प्र)
[vii] श्रंगारप्रकाश (द.प्र.)
[viii] श्रृंगारप्रकाश (द.प्र.)
[ix] अलङ्कारसर्ववस्यम्



समासशक्तिविमर्शः यस्मिन् समुदाये पदद्वयं   वा पदत्रयं   वा परस्परं समस्यते स   सम ु दायः   समासः    इति । प्राक्कडारा समासः [i] - समासस...